सम्पादकीयसहायतापरिषत्

समपादकीयसहायतापरिषत् भारतीयभाषासु चयनितानां पुस्तकानां अनुवादस्य दिङ्निर्देशार्थं गुणवत्त्वं च परीक्षितुं अष्टसंख्यकानां दशसंख्यकानां वा विदुषां संगठितं विद्यते। अस्याः परिषदः सदस्याः नियमितरूपेम विविदासु कार्यशालासु सङ्गताः अधोलिखितानि कार्याणि कुर्वन्ति-

  » अनुवादकानां विषयविशेषज्ञानां प्रकाशकानां च अभिज्ञानं चयनं वा कुर्वन्ति।
  » अनुवादकानां शब्दावलीमधिकृत्य वैचारिकविषयं वाधिकृत्य समस्याः समादधति।
  » रा.अ.मि. इत्यनेन सह प्रकाशकानां समन्वयं स्थापयन्ति।
  » अनूदितानां सामग्रीणां मूल्याङ्कने साहाय्यं ददति।