|  | 
                 
         
         | 
                         
    
        
            
                | शब्दकोषाणां शब्दावलीनाञ्च सूचनाभाण्डारः भारतीयभाषासु उपलब्धानामेकभाषिकाणां द्विभाषिकाणां
                    बहुभाषिकाणाञ्च शब्दकोषाणां विविधविषयकानामुपलब्धशब्दावलीनां पर्यायकोषाणां विस्तृतं
                    ज्ञानं लब्धुं सौविध्यं ददाति। निर्धारितेन कालेन रा. अ. मि. इत्यनेन निर्दिष्टं कार्यं
                    सम्पादयितुं अनुवादकानां कृते द्विभाषिकः शब्दकोषः विषयविशिष्टा शब्दावली च सुलभा अपेक्षितास्ति।
                    एताः विषयशब्दावल्यः अनुवादकानां कृते मानकशब्दानां प्रयोगे सहायकाः स्युः। 
 |  
                |  |  |  |