| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
    
         
         
                    
                         
    
        
        
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    महाविद्यालयेषु विश्वविद्यालयेषु चाध्यापनीयानां प्रमुखविषयाणां पाठ्यपुस्तकानामनुवादस्य
                    प्रोत्साहनं तस्य प्रकाशनञ्च।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    भारतीय विश्वविद्यालयानामनुवादकानां राष्ट्रिय-पञ्जीनिर्माणं, प्रकाशकानां डाटाबेस-निर्माणम्,
                    अनूदितपुस्तकानां ग्रन्थसूचीनां डाटाबेस-निर्माणं, विषय-विशेषज्ञानां डाटाबेस/ विशेषज्ञानां
                    च विवरणिकानिर्माणं, शब्दकोषाणां शब्दावलीनाञ्च डाटाबेसनिर्माणम् इत्यादयः पञ्च डाटाबेस
                    इत्यस्य निर्माणं तस्य संरक्षणञ्च।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    आङ्ग्लभाषायाम् भारतीयभाषासु च यान्त्रिकानुवादस्य प्रोत्साहनम्।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    विविधक्षेत्रेषु अनुवादकानां कृते प्रशिक्षणं प्रमाणनञ्च
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    अनुवादक-शिक्षण-कार्यक्रममधिकृत्य अनुवादकानां कृते अल्पकालिकं प्रशिक्षण-कार्यक्रमम्भारतीयभाषासु
                    वैज्ञानिकानां अभियान्त्रिकाणाञ्च शब्दानां व्युत्पादनार्थं वैज्ञानिकाभियान्त्रिकशब्दावली
                    आयोग Commission for Scientific and Technical Terminology (CSTT) इत्यनेन सह समन्वयस्थापनम्।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    शब्दकोष-पर्यायकोषादीनाञ्च अनुवादसंसाधनानां निर्माणम्।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    भारतीयभाषासु वैज्ञानिकानां अभियान्त्रिकाणाञ्च शब्दानां व्युत्पादनार्थं वैज्ञानिकाभियान्त्रिकशब्दावली
                    आयोग Commission for Scientific and Technical Terminology (CSTT) इत्यनेन सह समन्वयस्थापनम्।
                 | 
             
         
        
        
        
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    अनुवाद-स्मृतिः, शब्दान्वेषणम्, शब्दजालम् इत्यादीनां कृते संगणकसाफ्टवेयरनिर्माणकार्ये
                    अनुसंधाने विकासे च साहाय्यप्रदानम्।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    प्राकृतिकभाषापरिष्कारकार्ये अनुवादसम्बन्धितशोधकार्ये च परियोजनायां वित्तसाहाय्यप्रदानम्
                    अनुदानकरणञ्च।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    अनुवादमधिकृत्य डिग्रीपाठ्यक्रमस्य डिप्लोमापाठ्यक्रमस्य च संचालकेभ्यो विश्वविद्यालयेभ्यः
                    विभागेभ्यश्च आर्थिकानुदानम्, विशेषपरियोजनायां च यथा भाषायुगलमध्ये अनुवादनियमावलीनिर्माणार्थम्
                    अनुदानप्रदानञ्च।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    भारतीयभाषासु अनुवादसम्बद्धानां पाठ्यानां विश्लेषणादीनाञ्च प्रकाशनाय, अनुवादसम्बद्धेभ्यः
                    शोधपत्रेभ्यश्च आर्थिकसाहाय्यप्रदानम्।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    अनुवादकानां अनुवादगतिविधीनाञ्च दृश्यताप्रदानार्थं विभिन्नकार्यक्रमाणामायोजनं यथा
                    अनूदितानां कृतीनां विमोचनम्, क्षेत्रीयानुवादोत्सवः परिचर्चायोजनम्, पुस्तकप्रदर्शनमित्यादीनि
                    ।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    अनुवादविषयकेनाध्ययनेन सम्बद्धस्य विशिष्टशैक्षिकसामग्रीकोषस्य निर्माणम्।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    अनुवादकार्यं यथेष्टार्थकृत्त्वेन संस्थाप्य उद्योगतया संस्थापनम्
                 | 
             
         
        
        
            
                | 
                    
                 | 
             
            
                | 
                    रा. अ. मि. इत्यस्य लक्ष्यं ज्ञानसम्पन्नसमाजस्य निर्माणमस्ति। मिशन इत्यस्य लक्ष्यन्तु
                    ज्ञानस्य समानं प्रसारं विनिश्चेतुं मौलिकपाठ्यपुस्तकानामेकस्याः भाषायाः अपरासु भाषासु
                    अनुवादमाध्यमेन प्रोत्साहनमस्ति। अतः ज्ञानप्राप्तौ वञ्चिताः छात्राः साहाय्यं लप्स्यन्ते।
                    रा. अ. मि. इत्यस्य लक्ष्यं समाजे विविधैरुद्यमैः संलग्नान् लाभार्थिनः कर्तुमस्ति।
                 | 
             
         
        
            
                | 
                     
                 | 
                
                    »
                 | 
                
                  विविधविषयकाः विविधस्तरीयाश्च शिक्षकाः
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                  लेखकाः अनुवादकाः प्रकाशकाश्च
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   अनुवादाध्यनविभागाः विविधविश्वविद्यालयेषु शोधसंस्थानेषु च भाषाविदः शोधकर्तारश्च।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   भारतीयभाषाणां प्रकाशकाः नवीनोपक्रमाणां रुचिकराणामन्वेष्टारः।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    अनुवादकतन्त्रांशस्य निर्मातारः।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   तुलनात्मकसाहित्यस्य विद्वांसः।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                   स्वभाषायां साहित्यान् ज्ञानपाठ्यपुस्तकान् चाध्येतुं समुत्सुकाः पाठकाः।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                 अनौपचारिकशिक्षाप्रदाने संलग्नाः स्वयंसेवकाः।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                 लोकस्वास्थ्ये लोकाधिकारक्षेत्रे पर्यावरणे लोकप्रियविज्ञानक्षेत्रे कार्यरताः सर्वकारीयेतरसंस्थाः।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    द्वैभाषिकाणामन्वेष्टारः सर्वकारीयाः सर्वकारीयभिन्नाश्च जनाः।
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                    उपशीर्षकार्थं बहुभाषिकप्रदर्शनार्थं च अनुवादकानामन्वेष्टारः  चलचित्रनिर्मातारः। 
                 | 
             
            
                | 
                     
                 | 
                
                    »
                 | 
                
                 एफ. एम. इति सहैव अन्ये आकाशवाणी केन्द्राः ये विविधासु भाषासु कार्यक्रमान् प्रसारयितुमिच्छन्ति।
                 | 
             
            
                | 
                     
                 | 
             
            
                | 
                     
                 | 
             
         
     
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |