| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
    
         
         
                    
                         
    
        
            
                | 
                    अनुवाद प्रशिक्षण कार्यक्रमं सम्पादयितुं श्रव्य-दृश्य-माध्यमैः संयुज्य अस्य शैक्षणिकं
                    स्वरूपं प्रदत्तमस्ति। श्रव्य-दृश्य माध्यमस्तु नवीनतरां संचार-प्रणालीं, यान्त्रिकीं
                    संसाधनञ्च उपयुज्य भारतीय भाषासु अनुवादप्रभृतिषु वृत्तचित्रस्य श्रव्य-दृश्यमाध्यमस्य
                    च प्रतिपादनं करोति। संचारेण लघुचलचित्राणि, प्ररोचनाः, पुरालेखानां च प्रस्तुतीकरणं
                    व्याख्यानानि च समुत्पाद्यन्ते, यैः विभिन्नस्तरेषु सूचनानां प्रभावपूर्णं वितरणं निश्चीयते।
                 | 
             
         
        
     
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |